Vedic Chanting (One)

Deva pitrka aryaabhyaam Na Pramaditavyam.
Maatrdevo Bhava. Pitrdevo Bhava.
Aachaaryadevo Bhava. Atithidevo Bhava.
Yaanyanavadyaani Karmaani. Taani
Sevitavyaani. No Itaraani. Yaanyasmaakagum.
Sucharitaani. Taani Tvayopaasyaani.
Bheeshaasmaadvaatab Pavate. Bhishodeti.
Sooryah. Bheeshaasmaadagnischendrashcha.
Mrtyurdhaavati Panchama Iti.
Saishaanandasya Meemamsaa Bhavati. Yuvaa,
Syaatsaadhu Yuvaadhyaayakah. Ashishtho.
Drdhishtho Balishthah. Tasyeyam Prthivee.
Sarvaa Vittasya Poornaa Syaat.
Sã Eko Maanusha Aanandah.
Te Ye Shatam Maanushaa Aanandaah.
Sã Eko Manushyagandharvaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatam.
Manikshyagandharvaanaamaanandaah.
Sã Eko Devagandharvaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatam
Devagandharvaanaamaanandaah.
SÃEkah Pitrnaam.
Chiralokalokaanaamaanandah.Shrotriyasya
Chaakaamahatasya.Te Ye Shatam Pitrnaam
Chiralokalokaanaamaanandaáh.
Sã Eka Aajaanajaanaam Devaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatamaaiaanajaanaam.
Devaanaamaanandaah.Sã Ekah.
Karmadevaanaam Devaanaamaanandah.
Ye Karmanaa Devaanapiyanti. Shrotiyasya
Chaakaamahatasya.Te Ye Shatam
Karmadevaanaam Devaanaamaanandaah.

Trivia about the song Vedic Chanting (One) by Ravi Shankar

When was the song “Vedic Chanting (One)” released by Ravi Shankar?
The song Vedic Chanting (One) was released in 2004, on the album “Chants of Índia”.

Most popular songs of Ravi Shankar

Other artists of World Music